B 332-3 Parārddhasaṃgrahasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/3
Title: Parārddhasaṃgrahasāra
Dimensions: 33.7 x 7.9 cm x 215 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/345
Remarks: folio number uncertain;


Reel No. B 332-3 Inventory No. 49551

Title Parārdhasaṃgrahasāra

Remarks Pañjikāsahita

Author Śiva Varmā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing fol.11

Size 34.0 x 7.5 cm

Folios 216 + 3 = 219

Lines per Folio 7

Foliation figures in middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/345

Manuscript Features

Index in exp.2–4,

Excerpts

Beginning

❖ oṃ namaḥ śrīsūryyāya ||

ekas tu prathamaṃ sthānaṃ, dvitīyaṃ daśam ucyate |

tṛtīyaṃ śatam ityāhuś caturthaṃ tu sahasrakaṃ |

paṃcamasthānam ayutaṃ ṣaṣṭhaṃ lakṣam udāhṛtaṃ |

saptamaṃ prayu(2)tasthānaṃ aṣṭamaṃ koṭim ucyate |

navamaṃ cārbuda proktaṃ daśamaṃ nirbuda (!) smṛtaṃ |

kharvvam ekādaśaṃ nāma mahākharvvan tu dvādaśa (!)  |

vṛnda trayodaśaṃ sthānaṃ, mahāvṛnda (!) caturdaśa (!)  |(fol. 1v1–2)

End

śirahāni bhave(5)n mṛtyu kṣaṇamātreṇa saṃśayaḥ |

vaktrahīne bhave (!) vyādhi (!) sahajakṣayam eva ca |

kiṃ vā dhanavināśañ ca jānuchidre mṛtastriya ||

madhyachidre śastraghātaṃ durbhikṣaṃ (6) vātha baṃdhanaṃ |

vikāśaṃ caiva surbhikṣaṃ (!) grīvābhagne nṛpakṣayaṃ ||

pītavarṇṇa (!) bhaver (!) lābhaṃ, kṛṣṇavarṇe ca mṛtyudaṃ |

raktavarṇa (!) bhaved rājyaṃ śvetavarṇnaṃ ca jīvitaṃ || (fol. 216v4–6)

Colophon

|| iti kālajñānacchāyācakraṃ (!)  || || iti śrīparārddhasaṃgrahasāra, śivavarmmāṛtiṃ (!)  || || yādṛśaṃ pustakaṃ dṛṣṭvā, tādṛśaṃ likhitā (!) mayā . . /// (fol. 216v7)

Microfilm Details

Reel No. B 332/3

Date of Filming 31-07-1972

Exposures 228

Used Copy Kathmandu

Type of Film positive

Remarks misplaced fol. 173, 216, : twice filmed fol.31, 92, 151, 174, 182, 185, 198, and fol.76 is focus out,

Catalogued by JU/MS

Date 27-09-2005

Bibliography