B 332-3 Parārddhasaṃgrahasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/3
Title: Parārddhasaṃgrahasāra
Dimensions: 33.7 x 7.9 cm x 215 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/345
Remarks: folio number uncertain;
Reel No. B 332-3 Inventory No. 49551
Title Parārdhasaṃgrahasāra
Remarks Pañjikāsahita
Author Śiva Varmā
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing fol.11
Size 34.0 x 7.5 cm
Folios 216 + 3 = 219
Lines per Folio 7
Foliation figures in middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/345
Manuscript Features
Index in exp.2–4,
Excerpts
Beginning
❖ oṃ namaḥ śrīsūryyāya ||
ekas tu prathamaṃ sthānaṃ, dvitīyaṃ daśam ucyate |
tṛtīyaṃ śatam ityāhuś caturthaṃ tu sahasrakaṃ |
paṃcamasthānam ayutaṃ ṣaṣṭhaṃ lakṣam udāhṛtaṃ |
saptamaṃ prayu(2)tasthānaṃ aṣṭamaṃ koṭim ucyate |
navamaṃ cārbuda proktaṃ daśamaṃ nirbuda (!) smṛtaṃ |
kharvvam ekādaśaṃ nāma mahākharvvan tu dvādaśa (!) |
vṛnda trayodaśaṃ sthānaṃ, mahāvṛnda (!) caturdaśa (!) |(fol. 1v1–2)
End
śirahāni bhave(5)n mṛtyu kṣaṇamātreṇa saṃśayaḥ |
vaktrahīne bhave (!) vyādhi (!) sahajakṣayam eva ca |
kiṃ vā dhanavināśañ ca jānuchidre mṛtastriya ||
madhyachidre śastraghātaṃ durbhikṣaṃ (6) vātha baṃdhanaṃ |
vikāśaṃ caiva surbhikṣaṃ (!) grīvābhagne nṛpakṣayaṃ ||
pītavarṇṇa (!) bhaver (!) lābhaṃ, kṛṣṇavarṇe ca mṛtyudaṃ |
raktavarṇa (!) bhaved rājyaṃ śvetavarṇnaṃ ca jīvitaṃ || (fol. 216v4–6)
Colophon
|| iti kālajñānacchāyācakraṃ (!) || || iti śrīparārddhasaṃgrahasāra, śivavarmmāṛtiṃ (!) || || yādṛśaṃ pustakaṃ dṛṣṭvā, tādṛśaṃ likhitā (!) mayā . . /// (fol. 216v7)
Microfilm Details
Reel No. B 332/3
Date of Filming 31-07-1972
Exposures 228
Used Copy Kathmandu
Type of Film positive
Remarks misplaced fol. 173, 216, : twice filmed fol.31, 92, 151, 174, 182, 185, 198, and fol.76 is focus out,
Catalogued by JU/MS
Date 27-09-2005
Bibliography